23 एप्रिलतः 03 मेपर्यन्तं दिल्लीनगरे १००८ संस्कृतसम्भाषणशिबिराणाम् आयोजनं कृतम्

16 Apr 2025 23:21:31
दिल्ली में बुधवार को कांस्टीट्यूशन क्लब में संवाददाता सम्मेलन संबोधित करते अखिल भारतीय संगठन मंत्री जयप्रकाश गौतम


प्रथम वारम्‘संस्कृत सीखो’ अभियानम् : मनोजतिवारी

नवदेहली, 16 अप्रैलमासः (हि.स.)। संस्कृतभारती २३ एप्रिलतः ३ मे पर्यन्तं दिल्लीनगरे १००८ संस्कृतसंवादशिबिराणां आयोजनं कर्तुं गच्छति। एते सर्वे शिबिराः निःशुल्काः भविष्यन्ति तथा च विश्वविद्यालयेषु, महाविद्यालयेषु, शैक्षणिकसंस्थासु तथा च सामुदायिकस्थानेषु आरडब्ल्यूए, आश्रमेषु, धर्मशालासु, आर्यसमाजमन्दिरेषु, सनातनधर्ममन्दिरेषु,गुरुकुलेषु इत्यादिषु आयोजनं भविष्यति।अस्मिन् आयोजने संस्कृत अकादमी दिल्ली तेषां समर्थनं करिष्यति।

अखिलभारतीयसङ्गठनमन्त्री संस्कृतभारती, जयप्रकाशगौतमः, दिल्लीप्रदेशस्य अध्यक्षः डॉ. वागीशभट्टः च बुधवासरे संविधानक्लबे पत्रकारसम्मेलने एतां सूचनां सार्वजनिकं कृतवन्तः। अस्मिन् अवसरे दिल्लीसर्वकारस्य मन्त्री कपिलमिश्रः, सांसदः मनोजतिवारी, अखिलभारतीयसङ्गठनमन्त्री संस्कृतभारती जयप्रकाशगौतमः, दिल्लीप्रदेशस्य अध्यक्षः डॉ. वागीशभट्टः च स्वविचारं सार्वजनिकं कृतवन्तः। कपिलमिश्रः दिल्लीनगरस्य सर्वेभ्यः नागरिकेभ्यः संस्कृतसम्भाषणशिबिरेषु भागं ग्रहीतुं आह्वानं कृतवान् अस्ति। सः अवदत् यत् एषः न केवलं भाषाशिक्षणस्य अवसरः अपितु स्वस्य मूलेन सह सम्बद्धतायाः अद्वितीयः अवसरः अपि अस्ति।

भाजपा सांसद मनोज तिवारी उक्तवान् यत् अद्यावधि वयं 'आङ्ग्लभाषा शिक्षन्तु' इत्यादीनि अभियानानि दृष्टवन्तः परन्तु एतावता भव्यरूपेण 'संस्कृतं शिक्षन्तु' इति अभियानं प्रथमवारं पश्यामः। संस्कृतं संस्कृतिसम्बद्धं माध्यमम् अस्ति—न कठिनं, अपितु, प्राचीनं तथापि आधुनिकम् अस्ति।

अखिलभारतीयसङ्गठनमन्त्री संस्कृतभारती, जयप्रकाश गौतमः उक्तवान् यत् संस्कृतं सरलाम अपि च सर्वेषणम्। संस्कृतं सामान्यभाषा अभवत् । प्रत्येकं भारतीयभाषायाः माता अस्ति । सङ्गणक-सक्षमम् अपि अस्ति, भारतस्य प्रतिष्ठायाः कृते संस्कृतस्य संस्कृतिस्य च पुनर्स्थापनम् अत्यावश्यकम् अस्ति ।

सः अवदत् यत् मे ४ दिनाङ्के दिल्लीविश्वविद्यालयस्य सभागारस्य समापनसमारोहस्य आयोजनं भविष्यति। अस्मिन् ऐतिहासिके कार्यक्रमे केन्द्रीयगृहमन्त्री अमितशाहः मुख्यातिथिरूपेण उपस्थितः भविष्यति। एषः समापन-समारोहः केवलं समापन-समारोहः एव न भविष्यति अपितु संस्कृत-उत्सवः, भारतीय-सांस्कृतिक-चेतना-उत्सवः च भविष्यति ।

दिल्लीप्रदेशस्य अध्यक्षः डॉ. वागीशभट्टः उक्तवान् यत् प्राचीनकालात् स्पेन्देशे स्पेन्भाषा भाष्यते, चीनदेशे चीनीभाषा भाष्यते, तर्हि भारते संस्कृतं किमर्थं न? संस्कृतं मातृभाषां कर्तुं वयं सर्वे प्रतिज्ञां कुर्मः। संस्कृतसम्भाषणशिविर-अभियानं जनजागरण-अभियानम् अस्ति, यस्य उद्देश्यं संस्कृतं जनसामान्यं प्रति गमनं कृत्वा भारतस्य आत्मानं पुनः जागृतुं वर्तते।

शिबिरस्य विशेषताः : प्रत्येकं प्रतिभागिं २० घण्टानां वाक्प्रशिक्षणं प्रदत्तं भविष्यति। प्रतिदिनं कुलम् १० दिवसान् यावत् २ घण्टानां कक्षा भविष्यति। एतेषु शिविरेषु सर्वेषां आयुवर्गस्य, सामाजिकपृष्ठभूमिकानां, शैक्षिकयोग्यतायाः च जनानां कृते उद्घाटिताः सन्ति । एषः न केवलं भाषाशिक्षणकार्यक्रमः अपितु भारतीयजीवनमूल्यानां, नैतिकता, परिवारसंरचना, सामाजिकसिद्धान्तानां च शिक्षा संस्कृतद्वारा अपि प्रदत्ता भविष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani

Powered By Sangraha 9.0